A 980-7(20) Kālikākāmadakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/7
Title: Kālikākāmadakavaca
Dimensions: 27.6 x 12 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/187
Remarks:
Reel No. A 980-7 MTM Inventory No.: 24442
Title Kālikākāmadakavaca
Remarks The text is ascribed to Rudrayāmala.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 27.6 x 12.0 cm
Folios 109
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 2/187
Manuscript Features
The text is on fols. 63v–69r.
Excerpts
Beginning
śrībhairavy uvāca ||
kathitā bahudhā maṃtrā yaṃtrarccā ca tathā mayi ||
kālīkavacam ācakṣva yena kālī prasīdati || 1 ||
bhairava uvāca ||
sādhu sādhu mahādevi sādhu pṛṣṭosmy ahaṃ tvayā ||
kathayāmi prasādena saṃvādaṃ śivarāmayoḥ || 2 ||
kailāśaśikharāsīnaṃ pārvatyā sahitaṃ haraṃ ||
praṇamya bhaktyā papracha (!) praṃjalī reṇukāsutaḥ || 3 || (fol. 63v6–64r3, exp. 64t–b)
End
śrībhairava uvāca ||
etat te kathitaṃ devi kathitaṃ rudrayāmale ||
yaḥ paṭhed dhāraye (!) devi kavacaṃ kavacīkṛtaṃ || 54 ||
tasya pūjāphalaṃ pūrṇaṃ japahomaphalaṃ tathā ||
jāyate nātra saṃdehaḥ saṃdehe sati niḥphalaṃ || 55 ||
kim anyad adhikaṃ vakṣye mohanoccāṭanādikaṃ ||
api siddhyaṃti nidhayaḥ karasthāne ca siddhayaḥ ||
navagrahāś cāpi krūrā na tasyāniṣṭakāriṇaḥ || 58 || (fol. 68v4–69r1, exp. 69t–b)
Colophon
iti śrīrudrayāmale bhairavabhairavīsaṃvāde bhagavatyāḥ kālikāyāḥ kāmadaṃ kavacaṃ saṃpūrṇam || 19 || (fol. 69r1–2, exp. 69b)
Microfilm Details
Reel No. A 980/7t
Date of Filming 07-02-1985
Exposures 114
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 64t–69b.
Catalogued by RT
Date 23-05-2006
Bibliography