A 980-7(20) Kālikākāmadakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/7
Title: Kālikākāmadakavaca
Dimensions: 27.6 x 12 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/187
Remarks:


Reel No. A 980-7 MTM Inventory No.: 24442

Title Kālikākāmadakavaca

Remarks The text is ascribed to Rudrayāmala.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 27.6 x 12.0 cm

Folios 109

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 2/187

Manuscript Features

The text is on fols. 63v–69r.

Excerpts

Beginning

śrībhairavy uvāca ||

kathitā bahudhā maṃtrā yaṃtrarccā ca tathā mayi ||

kālīkavacam ācakṣva yena kālī prasīdati || 1 ||

bhairava uvāca ||

sādhu sādhu mahādevi sādhu pṛṣṭosmy ahaṃ tvayā ||

kathayāmi prasādena saṃvādaṃ śivarāmayoḥ || 2 ||

kailāśaśikharāsīnaṃ pārvatyā sahitaṃ haraṃ ||

praṇamya bhaktyā papracha (!) praṃjalī reṇukāsutaḥ || 3 || (fol. 63v6–64r3, exp. 64t–b)

End

śrībhairava uvāca ||

etat te kathitaṃ devi kathitaṃ rudrayāmale ||

yaḥ paṭhed dhāraye (!) devi kavacaṃ kavacīkṛtaṃ || 54 ||

tasya pūjāphalaṃ pūrṇaṃ japahomaphalaṃ tathā ||

jāyate nātra saṃdehaḥ saṃdehe sati niḥphalaṃ || 55 ||

kim anyad adhikaṃ vakṣye mohanoccāṭanādikaṃ ||

api siddhyaṃti nidhayaḥ karasthāne ca siddhayaḥ ||

navagrahāś cāpi krūrā na tasyāniṣṭakāriṇaḥ || 58 || (fol. 68v4–69r1, exp. 69t–b)

Colophon

iti śrīrudrayāmale bhairavabhairavīsaṃvāde bhagavatyāḥ kālikāyāḥ kāmadaṃ kavacaṃ saṃpūrṇam || 19 || (fol. 69r1–2, exp. 69b)

Microfilm Details

Reel No. A 980/7t

Date of Filming 07-02-1985

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 64t–69b.

Catalogued by RT

Date 23-05-2006

Bibliography